दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
1 / 12
Term
Definition
ITRANS
सञ्जय उवाच
Sanjaya said
sañjaya uvāca
दृष्ट्वा
after seeing
dṛṣṭvā
तु
but
tu
पाण्डवानीकं
the soldiers of the Pandavas
pāṇḍavānīkaṃ
व्यूढं
arranged in a military formation
vyūḍhaṃ
दुर्योधनः
King Duryodhana
duryodhanaḥ
तदा
at that time
tadā
आचार्यं
the teacher
ācāryaṃ
उपसङ्गम्य
approaching
upasaṅgamya
राजा
the king
rājā
वचनं
word
vacanaṃ
अब्रवीत्
spoke.
abravīt
Disclamer: AI can make mistake. Check important verses.
Sign In