तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥1॥
PADACHEDA
tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ ॥1॥
TRANSLITERATION
tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ ..1..
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥2॥
PADACHEDA
samādhibhāvanārthaḥ klēśatanūkaraṇārthaścha ॥2॥
TRANSLITERATION
samādhibhāvanārthaḥ klēśatanūkaraṇārthaścha ..2..
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥3॥
PADACHEDA
avidyāsmitārāgadvēṣābhinivēśāḥ klēśāḥ ॥3॥
TRANSLITERATION
avidyāsmitārāgadvēṣābhinivēśāḥ klēśāḥ ..3..
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥4॥
PADACHEDA
avidyā kṣētramuttarēṣāṃ prasuptatanuvichChinnōdārāṇām ॥4॥
TRANSLITERATION
avidyā kṣētramuttarēṣāṃ prasuptatanuvichChinnōdārāṇām ..4..
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥5॥
PADACHEDA
anityāśuchiduḥkhānātmasu nityaśuchisukhātmakhyātiravidyā ॥5॥
TRANSLITERATION
anityāśuchiduḥkhānātmasu nityaśuchisukhātmakhyātiravidyā ..5..
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥6॥
PADACHEDA
dṛgdarśanaśaktyōrēkātmatēvāsmitā ॥6॥
TRANSLITERATION
dṛgdarśanaśaktyōrēkātmatēvāsmitā ..6..
सुखानुशयी रागः ॥7॥
PADACHEDA
sukhānuśayī rāgaḥ ॥7॥
TRANSLITERATION
sukhānuśayī rāgaḥ ..7..
दुःखानुशयी द्वेषः ॥8॥
PADACHEDA
duḥkhānuśayī dvēṣaḥ ॥8॥
TRANSLITERATION
duḥkhānuśayī dvēṣaḥ ..8..
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥9॥
PADACHEDA
svarasavāhī viduṣō'pi tathārūḍhō'bhinivēśaḥ ॥9॥
TRANSLITERATION
svarasavāhī viduṣō'pi tathārūḍhō'bhinivēśaḥ ..9..
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥10॥
PADACHEDA
tē pratiprasavahēyāḥ sūkṣmāḥ ॥10॥
TRANSLITERATION
tē pratiprasavahēyāḥ sūkṣmāḥ ..10..
ध्यानहेयास्तद्वृत्तयः ॥11॥
PADACHEDA
dhyānahēyāstadvṛttayaḥ ॥11॥
TRANSLITERATION
dhyānahēyāstadvṛttayaḥ ..11..
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥12॥
PADACHEDA
klēśamūlaḥ karmāśayō dṛṣṭādṛṣṭajanmavēdanīyaḥ ॥12॥
TRANSLITERATION
klēśamūlaḥ karmāśayō dṛṣṭādṛṣṭajanmavēdanīyaḥ ..12..
सति मूले तद् विपाको जात्यायुर्भोगाः ॥13॥
PADACHEDA
sati mūlē tad vipākō jātyāyurbhōgāḥ ॥13॥
TRANSLITERATION
sati mūlē tad vipākō jātyāyurbhōgāḥ ..13..
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥14॥
PADACHEDA
tē hlādaparitāpaphalāḥ puṇyāpuṇyahētutvāt ॥14॥
TRANSLITERATION
tē hlādaparitāpaphalāḥ puṇyāpuṇyahētutvāt ..14..
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥15॥
PADACHEDA
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirōdhāchcha duḥkhamēva sarvaṃ vivēkinaḥ ॥15॥
TRANSLITERATION
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirōdhāchcha duḥkhamēva sarvaṃ vivēkinaḥ ..15..
हेयं दुःखमनागतम् ॥16॥
PADACHEDA
hēyaṃ duḥkhamanāgatam ॥16॥
TRANSLITERATION
hēyaṃ duḥkhamanāgatam ..16..
द्रष्टृदृश्ययोः संयोगो हेयहेतुः॥17॥
PADACHEDA
draṣṭṛdṛśyayōḥ saṃyōgō hēyahētuḥ॥17॥
TRANSLITERATION
draṣṭṛdṛśyayōḥ saṃyōgō hēyahētuḥ..17..
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥18॥
PADACHEDA
prakāśakriyāsthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ॥18॥
TRANSLITERATION
prakāśakriyāsthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ..18..
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥19॥
PADACHEDA
viśēṣāviśēṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥19॥
TRANSLITERATION
viśēṣāviśēṣaliṅgamātrāliṅgāni guṇaparvāṇi ..19..
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥20॥
PADACHEDA
draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ॥20॥
TRANSLITERATION
draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ..20..
तदर्थ एव दृश्यस्यात्मा ॥21॥
PADACHEDA
tadartha ēva dṛśyasyātmā ॥21॥
TRANSLITERATION
tadartha ēva dṛśyasyātmā ..21..
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥22॥
PADACHEDA
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ॥22॥
TRANSLITERATION
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ..22..
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥23॥
PADACHEDA
svasvāmiśaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ॥23॥
TRANSLITERATION
svasvāmiśaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ..23..
तस्य हेतुरविद्या ॥24॥
PADACHEDA
tasya hēturavidyā ॥24॥
TRANSLITERATION
tasya hēturavidyā ..24..
तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥25॥
PADACHEDA
tadabhāvātsaṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ॥25॥
TRANSLITERATION
tadabhāvātsaṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ..25..
विवेकख्यातिरविप्लवा हानोपायः ॥26॥
PADACHEDA
vivēkakhyātiraviplavā hānōpāyaḥ ॥26॥
TRANSLITERATION
vivēkakhyātiraviplavā hānōpāyaḥ ..26..
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥27॥
PADACHEDA
tasya saptadhā prāntabhūmiḥ prajñā ॥27॥
TRANSLITERATION
tasya saptadhā prāntabhūmiḥ prajñā ..27..
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥28॥
PADACHEDA
yōgāṅgānuṣṭhānādaśuddhikṣayē jñānadīptirāvivēkakhyātēḥ ॥28॥
TRANSLITERATION
yōgāṅgānuṣṭhānādaśuddhikṣayē jñānadīptirāvivēkakhyātēḥ ..28..
यमनियमासनप्राणायाम - प्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि ॥29॥
PADACHEDA
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayōṣṭāvaṅgāni ॥29॥
TRANSLITERATION
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayōṣṭāvaṅgāni ..29..
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥30॥
PADACHEDA
ahiṃsāsatyāstēyabrahmacharyāparigrahā yamāḥ ॥30॥
TRANSLITERATION
ahiṃsāsatyāstēyabrahmacharyāparigrahā yamāḥ ..30..
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥31॥
PADACHEDA
jātidēśakālasamayānavachChinnāḥ sārvabhaumā mahāvratam ॥31॥
TRANSLITERATION
jātidēśakālasamayānavachChinnāḥ sārvabhaumā mahāvratam ..31..
शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥32॥
PADACHEDA
śauchasantōṣatapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ॥32॥
TRANSLITERATION
śauchasantōṣatapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ..32..
वितर्कबाधने प्रतिपक्षभावनम् ॥33॥
PADACHEDA
vitarkabādhanē pratipakṣabhāvanam ॥33॥
TRANSLITERATION
vitarkabādhanē pratipakṣabhāvanam ..33..
वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥34॥
PADACHEDA
vitarkāhiṃsādayaḥ kṛtakāritānumōditā lōbhakrōdhamōhapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥34॥
TRANSLITERATION
vitarkāhiṃsādayaḥ kṛtakāritānumōditā lōbhakrōdhamōhapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ..34..
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥35॥
PADACHEDA
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥35॥
TRANSLITERATION
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ..35..
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥36॥
PADACHEDA
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥36॥
TRANSLITERATION
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ..36..
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥37॥
PADACHEDA
astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ॥37॥
TRANSLITERATION
astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ..37..
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥38॥
PADACHEDA
brahmacharyapratiṣṭhāyāṃ vīryalābhaḥ ॥38॥
TRANSLITERATION
brahmacharyapratiṣṭhāyāṃ vīryalābhaḥ ..38..
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥39॥
PADACHEDA
aparigrahasthairyē janmakathantāsambōdhaḥ ॥39॥
TRANSLITERATION
aparigrahasthairyē janmakathantāsambōdhaḥ ..39..
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥40॥
PADACHEDA
śauchātsvāṅgajugupsā parairasaṃsargaḥ ॥40॥
TRANSLITERATION
śauchātsvāṅgajugupsā parairasaṃsargaḥ ..40..
सत्त्वशुद्धि-सौमनस्यैकाग्य्रेन्द्रियजयात्मदर्शन-योग्यत्वानि च ॥41॥
PADACHEDA
sattvaśuddhi-saumanasyaikāgyrēndriyajayātmadarśana-yōgyatvāni cha ॥41॥
TRANSLITERATION
sattvaśuddhi-saumanasyaikāgyrēndriyajayātmadarśana-yōgyatvāni cha ..41..
सन्तोषात् अनुत्तमःसुखलाभः ॥42॥
PADACHEDA
santōṣāt anuttamaḥsukhalābhaḥ ॥42॥
TRANSLITERATION
santōṣāt anuttamaḥsukhalābhaḥ ..42..
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥43॥
PADACHEDA
kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ॥43॥
TRANSLITERATION
kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ..43..
स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥44॥
PADACHEDA
svādhyāyādiṣṭadēvatāsamprayōgaḥ ॥44॥
TRANSLITERATION
svādhyāyādiṣṭadēvatāsamprayōgaḥ ..44..
समाधिसिद्धिरीश्वरप्रणिधानात् ॥45॥
PADACHEDA
samādhisiddhirīśvarapraṇidhānāt ॥45॥
TRANSLITERATION
samādhisiddhirīśvarapraṇidhānāt ..45..
स्थिरसुखमासनम् ॥46॥
PADACHEDA
sthirasukhamāsanam ॥46॥
TRANSLITERATION
sthirasukhamāsanam ..46..
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥47॥
PADACHEDA
prayatnaśaithilyānantasamāpattibhyām ॥47॥
TRANSLITERATION
prayatnaśaithilyānantasamāpattibhyām ..47..
ततो द्वन्द्वानभिघातः ॥48॥
PADACHEDA
tatō dvandvānabhighātaḥ ॥48॥
TRANSLITERATION
tatō dvandvānabhighātaḥ ..48..
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥49॥
PADACHEDA
tasmin sati śvāsapraśvāsayōrgativichChēdaḥ prāṇāyāmaḥ ॥49॥
TRANSLITERATION
tasmin sati śvāsapraśvāsayōrgativichChēdaḥ prāṇāyāmaḥ ..49..
(स तु) बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥50॥
PADACHEDA
(sa tu) bāhyābhyantarastambhavṛttirdēśakālasaṅkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ॥50॥
TRANSLITERATION
(sa tu) bāhyābhyantarastambhavṛttirdēśakālasaṅkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ..50..
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥51॥
PADACHEDA
bāhyābhyantaraviṣayākṣēpī chaturthaḥ ॥51॥
TRANSLITERATION
bāhyābhyantaraviṣayākṣēpī chaturthaḥ ..51..
ततः क्षीयते प्रकाशावरणम् ॥52॥
PADACHEDA
tataḥ kṣīyatē prakāśāvaraṇam ॥52॥
TRANSLITERATION
tataḥ kṣīyatē prakāśāvaraṇam ..52..
धारणासु च योग्यता मनसः ॥53॥
PADACHEDA
dhāraṇāsu cha yōgyatā manasaḥ ॥53॥
TRANSLITERATION
dhāraṇāsu cha yōgyatā manasaḥ ..53..
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥54॥
PADACHEDA
svaviṣayāsamprayōgē chittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ॥54॥
TRANSLITERATION
svaviṣayāsamprayōgē chittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ..54..
ततः परमावश्यतेन्द्रियाणाम् ॥55॥
PADACHEDA
tataḥ paramāvaśyatēndriyāṇām ॥55॥
TRANSLITERATION
tataḥ paramāvaśyatēndriyāṇām ..55..