Mahabharatam

Adi Parva

Adhyaya - 18

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच॥
एतत्ते सर्वमाख्यातममृतं मथितं यथा । यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥१॥
etatte sarvamākhyātamamṛtaṃ mathitaṃ yathā |yatra so'śvaḥ samutpannaḥ śrīmānatulavikramaḥ ||1||
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् । उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥२॥
yaṃ niśāmya tadā kadrūrvinatāmidamabravīt |uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram ||2||
विनतोवाच॥
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥३॥
śveta evāśvarājo'yaṃ kiṃ vā tvaṃ manyase śubhe |brūhi varṇaṃ tvamapyasya tato'tra vipaṇāvahe ||3||
कद्रूरुवाच॥
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥४॥
kṛṣṇavālamahaṃ manye hayamenaṃ śucismite |ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini ||4||
सूत उवाच॥
एवं ते समयं कृत्वा दासीभावाय वै मिथः । जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥५॥
evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ |jagmatuḥ svagṛhāneva śvo drakṣyāva iti sma ha ||5||
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती । आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥६॥
tataḥ putrasahasraṃ tu kadrūrjihmaṃ cikīrṣatī |ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ ||6||
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा । तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ॥७॥
āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syāmahaṃ yathā |tadvākyaṃ nānvapadyanta tāñśaśāpa bhujaṅgamān ||7||
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति । जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥८॥
sarpasatre vartamāne pāvako vaḥ pradhakṣyati |janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ ||8||
शापमेनं तु शुश्राव स्वयमेव पितामहः । अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ॥९॥
śāpamenaṃ tu śuśrāva svayameva pitāmahaḥ |atikrūraṃ samuddiṣṭaṃ kadrvā daivādatīva hi ||9||
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत । बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥१०॥
sārdhaṃ devagaṇaiḥ sarvairvācaṃ tāmanvamodata |bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā ||10||
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः । तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ॥११॥ ( प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥११॥ )
tigmavīryaviṣā hyete dandaśūkā mahābalāḥ |teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai ||11|| ( prādādviṣahaṇīṃ vidyāṃ kāśyapāya mahātmane ||11|| )

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In