Begin with invocation of Lord Ganesha; chant the Mantra in front of Murti while showing Avahan Mudra with both palms.
हे हेरम्ब! त्वमेह्येहि ह्यम्बिकात्र्यम्बकात्मज।सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभपितुः पितः॥नागास्यं नागहारं त्वां गणराजं चतुर्भुजम्।भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरस्वधैः॥
PADACHEDA
हे हेरम्ब! त्वम् एहि एहि हि अम्बिका-त्र्यम्बक-आत्मज।सिद्धि-बुद्धि-पते त्र्यक्ष लक्ष-लाभ-पितुः पितर्॥नाग-आस्यम् नाग-हारम् त्वाम् गण-राजम् चतुर्-भुजम्।भूषितम् स्व-आयुधैः दिव्यैः पाश-अङ्कुश-पर-स्वधैः॥
ENGLISH MEANING
O Heramba! Please do come, come here — O son of Ambikā and Tryambaka (Śiva).
O Lord of Siddhi and Buddhi, father of countless gains, revered by all.
I meditate upon You — the Lord of the Gaṇas, with an elephant face and adorned with a serpent garland, four-armed, beautifully ornamented with Your own divine weapons — the noose, goad, axe, and the sacred staff.
TRANSLITERATION
he heramba! tvam ehi ehi hi ambikā-tryambaka-ātmaja.siddhi-buddhi-pate tryakṣa lakṣa-lābha-pituḥ pitar..nāga-āsyam nāga-hāram tvām gaṇa-rājam catur-bhujam.bhūṣitam sva-āyudhaiḥ divyaiḥ pāśa-aṅkuśa-para-svadhaiḥ..
After invoking Lord Ganesha, install Him into the statue formally while chanting the prescribed divine Mantra.
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणा क्षरन्तु च।अस्यै देवत्वमर्चायै मामहेति च कश्चन॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।सुप्रतिष्ठो वरदो भव॥
PADACHEDA
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणा क्षरन्तु च।अस्यै देव-त्वम् अर्चायै मामह इति च कश्चन॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।सु प्रतिष्ठः वर-दः भव॥
ENGLISH MEANING
May the vital energies be established in this (idol). May the life-force flow into this (form).
May divinity dwell in this image of worship — thus is the invocation.
Om! Salutations to Shri Mahā-Ganādhipati, accompanied by Siddhi and Buddhi.
Be well-established here, O Lord, bestower of boons.
TRANSLITERATION
asyai prāṇāḥ pratiṣṭhantu asyai prāṇā kṣarantu ca.asyai deva-tvam arcāyai māmaha iti ca kaścana..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.su pratiṣṭhaḥ vara-daḥ bhava..
After installing Lord Ganesha, take five flowers in Anjali and place them to offer a seat while chanting the Mantra.
विचित्ररत्नखचितं दिव्यास्तरणसंयुतम्।स्वर्णसिंहासनं चारु गृहाण गुहाग्रज॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।आसनं समर्पयामि॥
PADACHEDA
विचित्र-रत्न-खचितम् दिव्य-आस्तरण-संयुतम्।स्वर्ण-सिंहासनम् चारु गृहाण गुहाग्रज॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।आसनम् समर्पयामि॥
ENGLISH MEANING
O elder son of Shiva (Guha’s elder brother, Ganapati), please accept this golden throne, beautifully adorned with gems and divine coverings.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this seat (āsana).
TRANSLITERATION
vicitra-ratna-khacitam divya-āstaraṇa-saṃyutam.svarṇa-siṃhāsanam cāru gṛhāṇa guhāgraja..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.āsanam samarpayāmi..
After Asana offering, give water to Lord Ganesha to wash His feet while chanting the sanctified Mantra with devotion.
ॐ सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम्।गजानन गृहाणेदं भगवान् भक्तवत्सलः॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।पादयोः पाद्यं समर्पयामि॥
PADACHEDA
ओम् सर्व-तीर्थ-समुद्भूतम् पाद्यम् गन्ध-आदिभिः युतम्।गजानन गृहाण इदम् भगवान् भक्त-वत्सलः॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।पादयोः पाद्यम् समर्पयामि॥
ENGLISH MEANING
Om — O Gajānana, beloved of devotees! Please accept this sanctified water, enriched with fragrance, as pādyam (water for washing the feet).
Salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer pādyam at Your feet.
TRANSLITERATION
om sarva-tīrtha-samudbhūtam pādyam gandha-ādibhiḥ yutam.gajānana gṛhāṇa idam bhagavān bhakta-vatsalaḥ..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.pādayoḥ pādyam samarpayāmi..
After Padya offering, offer scented water to Lord Ganesha while chanting the prescribed divine Mantra respectfully.
ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर।अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।हस्तयोरर्घ्यं समर्पयामि॥
PADACHEDA
ओम् गणाध्यक्ष नमः ते अस्तु गृहाण करुणाकर।अर्घ्यम् च फल-संयुक्तम् गन्ध-माल्य-अक्षतैः युतम्॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।हस्तयोः अर्घ्यम् समर्पयामि॥
ENGLISH MEANING
Om — O Gaṇādhyakṣa, compassionate Lord, salutations to You! Please accept this arghya — a sacred offering of water mixed with fruits, fragrance, flowers, and rice grains.
Salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this arghya at Your hands.
TRANSLITERATION
om gaṇādhyakṣa namaḥ te astu gṛhāṇa karuṇākara.arghyam ca phala-saṃyuktam gandha-mālya-akṣataiḥ yutam..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.hastayoḥ arghyam samarpayāmi..
After Arghya offering, give water for Achamana to Lord Ganesha while chanting the sanctified Mantra with reverence.
विघ्नराज नमस्तुभ्यं त्रिदशैरभिवन्दित।गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।मुखे आचमनीयं समर्पयामि॥
PADACHEDA
विघ्न-राज नमः तुभ्यम् त्रिदशैः अभिवन्दित।गङ्गा-उदकेन देवेश कुरुष्व आचमनम् प्रभो॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।मुखे आचमनीयम् समर्पयामि॥
ENGLISH MEANING
Salutations to You, O Vighnarāja, revered by all the gods! O Lord, kindly purify Yourself by sipping this sacred Gaṅgā water.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this ācamaniyam at Your mouth.
TRANSLITERATION
vighna-rāja namaḥ tubhyam tridaśaiḥ abhivandita.gaṅgā-udakena deveśa kuruṣva ācamanam prabho..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.mukhe ācamanīyam samarpayāmi..
After Achamana, bathe Shri Ganesha with pure water while chanting the prescribed divine Mantra respectfully.
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।सर्वाङ्गस्नानं समर्पयामि॥
PADACHEDA
मन्दाकिन्याः तु यत् वारि सर्व-पाप-हरम् शुभम्।तत् इदम् कल्पितम् देव स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।सर्व-अङ्ग-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, this sacred water of the Mandākinī (Gaṅgā), which destroys all sins and brings auspiciousness, is offered for Your holy bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this full-body ceremonial bath (sarvāṅga-snān).
TRANSLITERATION
mandākinyāḥ tu yat vāri sarva-pāpa-haram śubham.tat idam kalpitam deva snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.sarva-aṅga-snānam samarpayāmi..
After Snanam, perform Panchamrita Abhisheka (milk, curd, honey, ghee, sugar) to Shri Ganesha while chanting the Mantra.
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।पञ्चामृत-स्नानं समर्पयामि॥
PADACHEDA
पञ्चामृतम् मया आनीतम् पयः दधि घृतम् मधु।शर्करा च समायुक्तम् स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।पञ्चामृत-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this Pañcāmṛta — milk, curd, ghee, honey, and sugar — offered for Your sacred bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the Pañcāmṛta Snāna.
TRANSLITERATION
pañcāmṛtam mayā ānītam payaḥ dadhi ghṛtam madhu.śarkarā ca samāyuktam snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.pañcāmṛta-snānam samarpayāmi..
After Panchamrita Snanam, bathe Lord Ganesha with Paya (milk) while chanting the sanctified divine Mantra reverently.
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।पयः-स्नानं समर्पयामि॥
PADACHEDA
कामधेनु-समुद्भूतम् सर्वेषाम् जीवनम् परम्।तेजः पुष्टि-करम् दिव्यम् स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।पयः-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this milk — born of the wish-fulfilling cow (Kāmadhenu), giver of life, strength, and brilliance — offered for Your holy bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the milk bath (Payah Snāna).
TRANSLITERATION
kāmadhenu-samudbhūtam sarveṣām jīvanam param.tejaḥ puṣṭi-karam divyam snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.payaḥ-snānam samarpayāmi..
After Dugdha Snanam, bathe Shri Ganesha with curd while chanting the prescribed sacred Mantra with devotion.
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।दधि-स्नानं समर्पयामि॥
PADACHEDA
पयसः तु समुद्भूतम् मधुर-अम्लम् शशि-प्रभम्।दधि आनीतम् मया देव स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।दधि-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this curd — born of milk, sweet yet tangy, and shining like the moon — offered for Your sacred bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the curd bath (Dadhi Snāna).
TRANSLITERATION
payasaḥ tu samudbhūtam madhura-amlam śaśi-prabham.dadhi ānītam mayā deva snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.dadhi-snānam samarpayāmi..
After Dadhi Snanam, bathe Shri Ganesha with Ghee while chanting the sanctified Mantra full of reverence.
नवनीत-समुत्पन्नं सर्वसंतोषकारकम्।घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।घृत-स्नानं समर्पयामि॥
PADACHEDA
सर्व।घृतम् तुभ्यम् प्रदास्यामि स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।घृत-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, Please accept this pure ghee (clarified butter) offered for Your sacred bath
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the ghee bath (Ghṛta Snāna).
TRANSLITERATION
sarva.ghṛtam tubhyam pradāsyāmi snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.ghṛta-snānam samarpayāmi..
After Ghrita Snanam, bathe Shri Ganesha with honey while chanting the prescribed divine Mantra respectfully.
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।मधु-स्नानं समर्पयामि॥
PADACHEDA
पुष्प-रेणु-समुद्भूतम् सु स्वादु मधुरम् मधु।तेजः पुष्टि-करम् दिव्यम् स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।मधु-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this honey — born of flower pollen, sweet and nourishing, a source of brilliance and strength — for Your sacred bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the honey bath (Madhu Snāna).
TRANSLITERATION
puṣpa-reṇu-samudbhūtam su svādu madhuram madhu.tejaḥ puṣṭi-karam divyam snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.madhu-snānam samarpayāmi..
After Madhu Snanam, bathe Shri Ganesha with sugar while chanting the sanctified Mantra full of devotion.
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।शर्करा-स्नानं समर्पयामि॥
PADACHEDA
इक्षु-रस-समुद्भूताम् शर्कराम् पुष्टि-दाम् शुभाम्।मल-अपहारिकाम् दिव्याम् स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।शर्करा-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this sugar — born of sugarcane juice, auspicious, nourishing, and purifying — for Your sacred bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the sugar bath (Śarkarā Snāna).
TRANSLITERATION
ikṣu-rasa-samudbhūtām śarkarām puṣṭi-dām śubhām.mala-apahārikām divyām snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.śarkarā-snānam samarpayāmi..
After Sharkara Snanam, bathe Shri Ganesha with scented oil while chanting the prescribed sacred Mantra reverently.
चम्पाकाशेकबकुल-मालती-मोगरादिभिः।वासितं स्निग्धताहेतुर्तैलं चारु प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।सुवासित-स्नानं समर्पयामि॥
PADACHEDA
चम्पा-काशेक-बकुल-मालती-मोगर-आदिभिः।वासितम् स्निग्ध-ता-हेतुः तैलम् चारु प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।सु वासित-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this fragrant oil, perfumed with champā, bakula, mālatī, mogra, and other flowers — giving smoothness and freshness — for Your sacred bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this scented oil bath (Su-vāsita Snāna).
TRANSLITERATION
campā-kāśeka-bakula-mālatī-mogara-ādibhiḥ.vāsitam snigdha-tā-hetuḥ tailam cāru pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.su vāsita-snānam samarpayāmi..
After Suvasita Snanam, bathe Shri Ganesha with pure water (Gangajal) while chanting the sanctified Mantra.
गङ्गा च यमुना चैव गोदावरी सरस्वती।नर्मदा-सिन्धु-कावेरी स्नानार्थं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।शुद्धोदक-स्नानं समर्पयामि॥
PADACHEDA
गङ्गा च यमुना च एव गोदावरी सरस्वती।नर्मदा-सिन्धु-कावेरी स्नान-अर्थम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।शुद्ध-उदक-स्नानम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this pure water, sanctified with the essence of the sacred rivers — Gaṅgā, Yamunā, Godāvarī, Sarasvatī, Narmadā, Sindhu, and Kāverī — for Your holy bath.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the pure water bath (Śuddhodaka Snāna).
TRANSLITERATION
gaṅgā ca yamunā ca eva godāvarī sarasvatī.narmadā-sindhu-kāverī snāna-artham pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.śuddha-udaka-snānam samarpayāmi..
Now offer Moli (sacred thread / new cloth) to Lord Ganesha while chanting the sanctified Mantra with deep devotion.
शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम्।देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।वस्त्रं समर्पयामि॥
PADACHEDA
शीत-वात-उष्ण-सन्त्राणम् लज्जायाः रक्षणम् परम्।देह-अलङ्करणम् वस्त्रम् अतस् शान्तिम् प्रयच्छ मे॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।वस्त्रम् समर्पयामि॥
ENGLISH MEANING
O Lord, I offer these garments — which protect from cold, wind, and heat, preserve modesty, and adorn the body. By this offering, may peace and auspiciousness be bestowed upon me.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer these clothes (Vastra Samarpanam).
TRANSLITERATION
śīta-vāta-uṣṇa-santrāṇam lajjāyāḥ rakṣaṇam param.deha-alaṅkaraṇam vastram atas śāntim prayaccha me..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.vastram samarpayāmi..
After Vastra Samarpana, offer upper body clothes to Lord Ganesha while chanting the prescribed sacred Mantra.
उत्तरीयं तथा देव नानाचित्रितमुत्तमम्।गृहाणेदं मया भक्त्या दत्तं तत् सफलीकुरु॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।उत्तरीयं समर्पयामि॥
PADACHEDA
उत्तरीयम् तथा देव नाना चित्रितम् उत्तमम्।गृहाण इदम् मया भक्त्या दत्तम् तत् सफलीकुरु॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।उत्तरीयम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this upper cloth, beautifully decorated and excellent, offered by me with devotion. Kindly make this offering fruitful.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the uttariya (upper garment).
TRANSLITERATION
uttarīyam tathā deva nānā citritam uttamam.gṛhāṇa idam mayā bhaktyā dattam tat saphalīkuru..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.uttarīyam samarpayāmi..
After Vastra offering, present Yajnopavita (sacred thread) to Lord Ganesha while chanting the sanctified Mantra.
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।उपवीतं मया दत्तं गृहाण परमेश्वर॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।यज्ञोपवीतं समर्पयामि॥
PADACHEDA
नवभिः तन्तुभिः युक्तम् त्रिगुणम् देवता-मयम्।उपवीतम् मया दत्तम् गृहाण परमेश्वर॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।यज्ञोपवीतम् समर्पयामि॥
ENGLISH MEANING
O Supreme Lord, please accept this sacred thread, made of nine strands and symbolic of the three guṇas, embodying the divine. I offer it to You with devotion.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer the yajñopavīta (sacred thread).
TRANSLITERATION
navabhiḥ tantubhiḥ yuktam triguṇam devatā-mayam.upavītam mayā dattam gṛhāṇa parameśvara..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.yajñopavītam samarpayāmi..
After Yajnopavita offering, apply scent to Lord Ganesha while chanting the prescribed sacred Mantra with devotion.
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।विलेपणं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।गन्धं समर्पयामि॥
PADACHEDA
श्रीखण्डम् चन्दनम् दिव्यम् गन्ध-आढ्यम् सु मनोहरम्।विलेपणम् सुरश्रेष्ठ चन्दनम् प्रतिगृह्यताम्॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।गन्धम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this divine sandal paste — fragrant, cooling, and most pleasing — as Your sacred anointing.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this sandal paste (Gandha).
TRANSLITERATION
śrīkhaṇḍam candanam divyam gandha-āḍhyam su manoharam.vilepaṇam suraśreṣṭha candanam pratigṛhyatām..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.gandham samarpayāmi..
After Gandha offering, present Akshata (unbroken rice) to Lord Ganesha while chanting the sanctified divine Mantra.
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।मया निवेदिता भक्त्या गृहाण परमेश्वर॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।अक्षतान् समर्पयामि॥
PADACHEDA
अक्षताः च सुरश्रेष्ठ कुङ्कुम-अक्ताः सु शोभिताः।मया निवेदिता भक्त्या गृहाण परमेश्वर॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।अक्षतान् समर्पयामि॥
ENGLISH MEANING
O Supreme Lord, please accept these akṣata grains — rice, beautifully anointed with kuṅkuma, offered by me with devotion.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer these akṣata (sacred grains).
TRANSLITERATION
akṣatāḥ ca suraśreṣṭha kuṅkuma-aktāḥ su śobhitāḥ.mayā niveditā bhaktyā gṛhāṇa parameśvara..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.akṣatān samarpayāmi..
Now offer a garland made of flowers to Lord Ganesha while chanting the prescribed sacred Mantra respectfully.
माल्यादीनि सुगन्धीनि माल्यत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि गृह्यन्तां पूजनाय भोः॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।
पुष्पमालां समर्पयामि॥
PADACHEDA
माल्य-आदीनि सुगन्धीनि वै प्रभो।मया आहृतानि पुष्पाणि गृह्यन्ताम् पूजनाय भोः॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।पुष्प-मालाम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept these fragrant flowers and garlands, joyfully brought by me, for Your worship.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this flower garland (Puṣpa Mālā).
TRANSLITERATION
mālya-ādīni sugandhīni vai prabho.mayā āhṛtāni puṣpāṇi gṛhyantām pūjanāya bhoḥ..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.puṣpa-mālām samarpayāmi..
Again offer a flower garland to Lord Ganesha while chanting the sanctified Mantra full of reverence and devotion.
त्वत्प्रियाणि सुपुष्पाणि कोमलानि शुभानि वै।शमीदलानि हेरम्ब गृहाण गणनायक॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।शमी-पत्राणि समर्पयामि॥
PADACHEDA
त्वद्-प्रियाणि सु पुष्पाणि कोमलानि शुभानि वै।शमी-दलानि हेरम्ब गृहाण गणनायक॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।शमी-पत्राणि समर्पयामि॥
ENGLISH MEANING
O Heramba, O Gaṇanāyaka! Please accept these sacred śamī leaves — tender, auspicious, and most dear to You — offered with devotion.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer these śamī leaves
TRANSLITERATION
tvad-priyāṇi su puṣpāṇi komalāni śubhāni vai.śamī-dalāni heramba gṛhāṇa gaṇanāyaka..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.śamī-patrāṇi samarpayāmi..
Now offer Durva grass with three or five leaflets to Lord Ganesha while chanting the prescribed sacred Mantra.
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।आनीतांस्तव पूजार्थं गृहाण गणनायक॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।दूर्वाङ्कुरान् समर्पयामि॥
PADACHEDA
दूर्वा-अङ्कुरान् सु हरितान् अमृतान् मङ्गल-प्रदान्।आनीतान् तव पूजा-अर्थम् गृहाण गणनायक॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।दूर्वा-अङ्कुरान् समर्पयामि॥
ENGLISH MEANING
O Gaṇanāyaka, please accept these sacred blades of dūrvā grass — fresh, green, life-giving, and bringers of auspiciousness — brought for Your worship.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer these dūrvā shoots.
TRANSLITERATION
dūrvā-aṅkurān su haritān amṛtān maṅgala-pradān.ānītān tava pūjā-artham gṛhāṇa gaṇanāyaka..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.dūrvā-aṅkurān samarpayāmi..
Now offer vermilion (Sindoor) for Tilak to Lord Ganesha while chanting the sanctified sacred Mantra with devotion.
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।सिन्दूरं समर्पयामि॥
PADACHEDA
सिन्दूरम् शोभनम् रक्तम् सौभाग्यम् सुख-वर्धनम्।शुभ-दम् काम-दम् च एव सिन्दूरम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।सिन्दूरम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this red sindūra — beautiful, auspicious, enhancer of fortune and happiness, a giver of blessings and fulfillment of desires.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this sindūra (vermilion).
TRANSLITERATION
sindūram śobhanam raktam saubhāgyam sukha-vardhanam.śubha-dam kāma-dam ca eva sindūram pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.sindūram samarpayāmi..
Now offer Dhoop (incense) to Lord Ganesha while chanting the prescribed divine Mantra reverently.
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।धूपमाघ्रापयामि॥
PADACHEDA
वनस्पति-रस-उद्भूतः गन्ध-आढ्यः गन्ध उत्तमः।
आघ्रेयः सर्व-देवानाम् धूपः अयं प्रतिगृह्यताम्॥
ॐ सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः। धूपम् आघ्रापयामि॥
ENGLISH MEANING
O Lord, please accept this incense — born of plant resins, filled with fragrance, and most delightful to all the gods.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this incense (Dhūpa).
TRANSLITERATION
vanaspati-rasa-udbhūtaḥ gandha-āḍhyaḥ gandha uttamaḥ.
āghreyaḥ sarva-devānām dhūpaḥ ayaṃ pratigṛhyatām..
oṃ siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ. dhūpam āghrāpayāmi..
Now offer Deepa (lamp) to Lord Ganesha while chanting the sanctified sacred Mantra with devotion and reverence.
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।त्राहि मां नरकाद्घोराद्दीपज्योतिर्नमोऽस्तुते॥
ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।दीपं दर्शयामि॥
PADACHEDA
स आज्यम् त्रिवर्ति-संयुक्तम् वह्निना योजितम् मया।दीपम् गृहाण देवेश त्रैलोक्य-तिमिर-अपहम्॥भक्त्या दीपम् प्रयच्छामि देवाय परमात्मने।त्राहि माम् नरकात् घोरात् दीप-ज्योतिः नमः अस्तु ते॥
ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।दीपम् दर्शयामि॥
ENGLISH MEANING
O Lord, please accept this lamp prepared with ghee and three wicks, kindled by fire. It removes the darkness of the three worlds.
With devotion, I offer this light to You, O Supreme Lord and Paramātman. Protect me from the terrible hells. Salutations to Your divine light!
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I show this lamp (Dīpa).
TRANSLITERATION
sa ājyam trivarti-saṃyuktam vahninā yojitam mayā.dīpam gṛhāṇa deveśa trailokya-timira-apaham..bhaktyā dīpam prayacchāmi devāya paramātmane.trāhi mām narakāt ghorāt dīpa-jyotiḥ namaḥ astu te..
om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.dīpam darśayāmi..
Now offer Naivedya (food) to Lord Ganesha while chanting the prescribed divine Mantra full of reverence.
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।ईप्सितं मे वरं देहि परत्र च परां गतिम्॥शर्करा-खण्ड-खाद्यानि दधि-क्षीर-घृतानि च।आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।नैवेद्यं मोदकमयऋतुफलानि च समर्पयामि॥
PADACHEDA
नैवेद्यम् गृह्यताम् देव भक्तिम् मे हि अचलाम् कुरु।ईप्सितम् मे वरम् देहि परत्र च पराम् गतिम्॥शर्करा-खण्ड-खाद्यानि दधि-क्षीर-घृतानि च।आहारम् भक्ष्य-भोज्यम् च नैवेद्यम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।नैवेद्यम् मोदक-मय-ऋतु-फलानि च समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this Naivedya. Grant me unwavering devotion, fulfill my wishes, and bestow the highest state hereafter.
Sugar pieces, sweets, curd, milk, ghee, fruits, and various foods — I offer them as Naivedya.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this Naivedya, including modakas and seasonal fruits.
TRANSLITERATION
naivedyam gṛhyatām deva bhaktim me hi acalām kuru.īpsitam me varam dehi paratra ca parām gatim..śarkarā-khaṇḍa-khādyāni dadhi-kṣīra-ghṛtāni ca.āhāram bhakṣya-bhojyam ca naivedyam pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.naivedyam modaka-maya-ṛtu-phalāni ca samarpayāmi..
After Naivedya, offer Chandana mixed with water to Lord Ganesha while chanting the sanctified sacred Mantra.
चन्दनं मलयोद्भूतं कस्तूर्यादि-समन्वितम्।करोद्वर्तनकं देव गृहाण परमेश्वर॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।चन्दनेन करोद्वर्तनं समर्पयामि॥
PADACHEDA
चन्दनं मलयोद्भूतं कस्तूर्यादि-समन्वितम्। ।कर-उद्वर्तनकम् देव गृहाण परमेश्वर॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।चन्दनेन कर-उद्वर्तनम् समर्पयामि॥
ENGLISH MEANING
O Supreme Lord, please accept this sandal paste from the Malaya mountains, mixed with musk and other fragrances, for the anointing of Your hands.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this hand-anointing with sandal paste (Karodvartanam).
TRANSLITERATION
candanaṃ malayodbhūtaṃ kastūryādi-samanvitam. .kara-udvartanakam deva gṛhāṇa parameśvara..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.candanena kara-udvartanam samarpayāmi..
Now offer Tambula (betel leaf with nuts) to Lord Ganesha while chanting the prescribed divine Mantra respectfully.
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।मुख-वासार्थम्-एला-पूगी-फलादि-सहितं ताम्बूलं समर्पयामि॥
PADACHEDA
ओम् पूगी-फलम् महत् दिव्यम् नागवल्ली-दलैः युतम्।एला-चूर्ण-आदि-संयुक्तम् ताम्बूलम् प्रतिगृह्यताम्॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।मुख-वास-अर्थम् एला-पूगी-फल-आदि-सहितम् ताम्बूलम् समर्पयामि॥
ENGLISH MEANING
O Lord, please accept this divine tāmbūla — prepared with areca nut, betel leaves, cardamom powder, and other fragrant ingredients — offered for the refreshment of Your mouth.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this tāmbūla for Your enjoyment.
TRANSLITERATION
om pūgī-phalam mahat divyam nāgavallī-dalaiḥ yutam.elā-cūrṇa-ādi-saṃyuktam tāmbūlam pratigṛhyatām..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.mukha-vāsa-artham elā-pūgī-phala-ādi-sahitam tāmbūlam samarpayāmi..
Now offer Narikela (coconut) to Lord Ganesha while chanting the sanctified sacred Mantra with devotion.
इदं फलं मया देव स्थापितं पुरतस्तव।तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।नारिकेल-फलं समर्पयामि॥
PADACHEDA
इदम् फलम् मया देव स्थापितम् पुरतस् तव।तेन मे सफला अवाप्तिः भवेत् जन्मनि जन्मनि॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।नारिकेल-फलम् समर्पयामि॥
ENGLISH MEANING
O Lord, I place this fruit before You. By this offering, may my life attain fulfillment, birth after birth.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this coconut fruit.
TRANSLITERATION
idam phalam mayā deva sthāpitam puratas tava.tena me saphalā avāptiḥ bhavet janmani janmani..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.nārikela-phalam samarpayāmi..
Now offer Dakshina (gift) to Lord Ganesha while chanting the prescribed divine Mantra full of reverence.
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।द्रव्य-दक्षिणां समर्पयामि॥
PADACHEDA
हिरण्यगर्भ-गर्भ-स्थम् हेम-बीजम् विभावसोः।अनन्त-पुण्य-फल-दम् अतस् शान्तिम् प्रयच्छ मे॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।द्रव्य-दक्षिणाम् समर्पयामि॥
ENGLISH MEANING
O Lord, I offer this dakṣiṇā — wealth likened to the golden seed from the womb of Hiranyagarbha, giver of endless merit. By this, may peace and auspiciousness be granted to me.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this dakṣiṇā.
TRANSLITERATION
hiraṇyagarbha-garbha-stham hema-bījam vibhāvasoḥ.ananta-puṇya-phala-dam atas śāntim prayaccha me..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.dravya-dakṣiṇām samarpayāmi..
After Tambula Arpana and Dakshina Samarpana, perform Lord Ganesha Aarti while chanting the prescribed sacred Mantra.
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।कर्पूर-नीराजनं समर्पयामि॥
PADACHEDA
कदली-गर्भ-सम्भूतं कर्पूरं तु प्रदीपितम्। आरार्तिक्यम् अहम् कुर्वे पश्य मे वर-दः भव॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।कर्पूर-नीराजनम् समर्पयामि॥
ENGLISH MEANING
O Lord, this camphor, born of the banana plant, is kindled into a bright flame. With devotion, I perform this āratī — O giver of boons, kindly look upon me with grace.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this camphor-light āratī.
TRANSLITERATION
kadalī-garbha-sambhūtaṃ karpūraṃ tu pradīpitam. ārārtikyam aham kurve paśya me vara-daḥ bhava..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.karpūra-nīrājanam samarpayāmi..
Now chant your Preferred Ganesh Aarti with devotion and dedication while singing in praise of Shri Ganesha joyfully.
(जय गणेश, जय गणेश,जय गणेश देवा।
माता जाकी पार्वती,पिता महादेवा॥ x2)
(एकदन्त दयावन्त,चार भुजाधारी।
माथे पर तिलक सोहे,मूसे की सवारी॥ x2)
(पान चढ़े फूल चढ़े,और चढ़े मेवा।
लड्डुअन का भोग लगे,सन्त करें सेवा॥ x2)
(जय गणेश, जय गणेश,जय गणेश देवा।
माता जाकी पार्वती,पिता महादेवा॥ x2)
(अँधे को आँख देत,कोढ़िन को काया।
बाँझन को पुत्र देत,निर्धन को माया॥ x2)
('सूर' श्याम शरण आए,सफल कीजे सेवा।
माता जाकी पार्वती,पिता महादेवा॥ x2)
(दीनन की लाज राखो,शम्भु सुतवारी।
कामना को पूर्ण करो,जग बलिहारी॥ x2)
(जय गणेश, जय गणेश,जय गणेश देवा।
माता जाकी पार्वती,पिता महादेवा॥ x2)
ENGLISH MEANING
The aarti glorifies Lord Ganesh as the compassionate, one-tusked, four-armed remover of obstacles, son of Śiva and Pārvatī. Devotees offer flowers, sweets, and service. The Lord is praised as the granter of health, children, and prosperity, who fulfills the wishes of His devotees and protects the humble.
Now offer Pushpanjali (handful of flowers) to Lord Ganesha while chanting the prescribed sacred Mantra reverently.
नानासुगन्धि-पुष्पाणि यथा कालोद्भवानि च।पुष्पाञ्जलिं मया दत्तां गृहाण परमेश्वर॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।मन्त्र-पुष्पाञ्जलिं समर्पयामि॥
PADACHEDA
नाना सुगन्धि-पुष्पाणि यथा काल-उद्भवानि च।पुष्प-अञ्जलिम् मया दत्ताम् गृहाण परमेश्वर॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।मन्त्र-पुष्प-अञ्जलिम् समर्पयामि॥
ENGLISH MEANING
O Supreme Lord, please accept this handful of flowers — of many kinds, fragrant and fresh, blossomed in their due season — offered by me with devotion.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this mantra-puṣpāñjali (flower offering with mantras).
TRANSLITERATION
nānā sugandhi-puṣpāṇi yathā kāla-udbhavāni ca.puṣpa-añjalim mayā dattām gṛhāṇa parameśvara..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.mantra-puṣpa-añjalim samarpayāmi..
Now perform symbolic Pradakshina with flowers around Shri Ganesha while chanting the sanctified sacred Mantra.
यानि कानि च पापानि ज्ञाताज्ञातकृतानि च।तानि सर्वाणि नश्यन्ति प्रदक्षिणां पदे पदे॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः।प्रदक्षिणां समर्पयामि॥
PADACHEDA
यानि कानि च पापानि ज्ञात-अज्ञात-कृतानि च।तानि सर्वाणि नश्यन्ति प्रदक्षिणाम् पदे पदे॥ओम् सिद्धि-बुद्धि-सहिताय श्री-महा-गणाधिपतये नमः।प्रदक्षिणाम् समर्पयामि॥
ENGLISH MEANING
O Lord, with every step of this circumambulation (pradakṣiṇā), may all my sins — known and unknown, committed knowingly or unknowingly — be destroyed.
Om, salutations to Shri Mahā-Ganādhipati with Siddhi and Buddhi — I offer this pradakṣiṇā.
TRANSLITERATION
yāni kāni ca pāpāni jñāta-ajñāta-kṛtāni ca.tāni sarvāṇi naśyanti pradakṣiṇām pade pade..om siddhi-buddhi-sahitāya śrī-mahā-gaṇādhipataye namaḥ.pradakṣiṇām samarpayāmi..
Now conclude the Puja of Shri Ganesha with Visarjana while chanting the prescribed divine Mantra reverently. Finally, seek blessings of Lord Ganesha for protection, success, and completion of the Puja while chanting the Mantra.
आवाहनं न जानामि न जानामि तवार्चनम्।पूजां चैव न जानामि क्षमस्व गणेश्वर॥अन्यथा शरणं नास्ति त्वमेव शरणं मम।तस्मात्कारुण्यभावेन रक्षस्व विघ्नेश्वर॥गतं पापं गतं दुःखं गतं दारिद्र्यमेव च।आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात्॥मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर।यत्पूजितं मया देव परिपूर्णं तदस्तु मे॥यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्।तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर॥
PADACHEDA
आवाहनम् न जानामि न जानामि तव अर्चनम्।पूजाम् च एव न जानामि क्षमस्व गणेश्वर॥अन्यथा शरणम् ना अस्ति त्वम् एव शरणम् मम।तस्मात् कारुण्य-भावेन रक्षस्व विघ्नेश्वर॥गतम् पापम् गतम् दुःखम् गतम् दारिद्र्यम् एव च।आगता सुख-सम्पत्तिः पुण्यात् च तव दर्शनात्॥मन्त्र-हीनम् क्रिया-हीनम् भक्ति-हीनम् सुरेश्वर।यत् पूजितम् मया देव परिपूर्णम् तत् अस्तु मे॥यत् अक्षर-पद-भ्रष्टम् मात्रा-हीनम् च यत् भवेत्।तत् सर्वम् क्षम्यताम् देव प्रसीद परमेश्वर॥
ENGLISH MEANING
O Lord Ganesh, I do not know the proper method of invoking or worshipping You. I do not know the correct way of performing this pūjā, Please forgive me.
I have no other refuge; You alone are my shelter. Therefore, O remover of obstacles, protect me with compassion.
With Your darśana, my sins, sorrows, and poverty are gone; and in their place, happiness and prosperity have arrived.
O Lord of the Devas, if this worship of mine was without mantras, without proper actions, or lacking devotion — may it still be accepted as complete by You.
If any mistakes were made — wrong words, broken phrases, or faulty pronunciation — kindly forgive them, O Lord, and be pleased with me.
TRANSLITERATION
āvāhanam na jānāmi na jānāmi tava arcanam.pūjām ca eva na jānāmi kṣamasva gaṇeśvara..anyathā śaraṇam nā asti tvam eva śaraṇam mama.tasmāt kāruṇya-bhāvena rakṣasva vighneśvara..gatam pāpam gatam duḥkham gatam dāridryam eva ca.āgatā sukha-sampattiḥ puṇyāt ca tava darśanāt..mantra-hīnam kriyā-hīnam bhakti-hīnam sureśvara.yat pūjitam mayā deva paripūrṇam tat astu me..yat akṣara-pada-bhraṣṭam mātrā-hīnam ca yat bhavet.tat sarvam kṣamyatām deva prasīda parameśvara..